A 397-18 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/18
Title: Raghuvaṃśa
Dimensions: 23.3 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:
Reel No. A 397-18 Inventory No. 43852
Title Raghuvaṃśamahākāvya
Remarks Prakīrṇa
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 23.3 x 10.0 cm
Folios 7
Lines per Folio 8–9
Foliation figures in the both margins of verso,3 different pagiation,
Place of Deposit NAK
Accession No. 1\1427
Manuscript Features
Marginal Title RaººGhuºº\ Raghuºº Dviºº 6 Kāºº and Rama in the left and the right margins of verso
folios in total disorder,
synonyms added in the margins
Stamp Candrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athepsitaṃ bhartur upapāsthitodayaṃ sakhījanod vīkṣaṇakaumudīmukham
nidānamikṣvākukulasya santateḥ sudakṣiṇā dohadalakṣaṇaṃ dadhau 1
mukhena sāketakapatrapāṇḍunā kṛśāṃgayaṣṭiḥ parimeyabhūṣaṇā
thitālpatārābharaṇeṃdrumaṃḍalāṃ prabhātakalpāṃ rajanīṃ vyaḍambayat 2
śarīrasādādaśamagrabhūṣaṇā mukhena sā lakṣatalodhrarapāṃḍunā
tanuprakāśena viceya tārakā prabhātakalpā śaśineva śarvarī 3 (fol. 1v1–4)
End
śaśinam upagateyaṃ kaumudīmeghamuktaṃ
jalanidhimanurūpaṃ janhu (!) kanyāvatīrṇā ||
iti samaguṇayogaprītayas tatra paurāḥ
śravaṇakaṭunṛpāṇām ekavākyaṃ vibavruḥ (!) ||
pramuditavarapakṣam eka tas tat kṣitipatimaṇḍalam anyato vitānam ||
uṣaśikhara iva praphullapadmaṃ kumudavana pratipannanidram āsīt || ❁ || (!)
(fol. 7v1–4)
Colophon
|| iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau ṣaṣṭhaḥ sargāḥ samāptim ahāstaḥ(!) || || śrīrāmāya namaḥ || śrīsadāśivāya (!) vande || śrīlakṣmyā prītostu (!) || śrīviṣṇor śaraṇam ahaṃ gāmiṣyāmi (!) || śrīr astu || śubham astu || ❁ ❁ ❁ (fol. 7v3–7)
Microfilm Details
Reel No. A 397/18
Date of Filming 17-7-(19)72
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-10-2003
Bibliography