A 397-18 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/18
Title: Raghuvaṃśa
Dimensions: 23.3 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:


Reel No. A 397-18 Inventory No. 43852

Title Raghuvaṃśamahākāvya

Remarks Prakīrṇa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.3 x 10.0 cm

Folios 7

Lines per Folio 8–9

Foliation figures in the both margins of verso,3 different pagiation,

Place of Deposit NAK

Accession No. 1\1427

Manuscript Features

Marginal Title RaººGhuºº\ Raghuºº Dviºº 6 Kāºº and Rama in the left and the right margins of verso

folios in total disorder,

synonyms added in the margins

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athepsitaṃ bhartur upapāsthitodayaṃ sakhījanod vīkṣaṇakaumudīmukham

nidānamikṣvākukulasya santateḥ sudakṣiṇā dohadalakṣaṇaṃ dadhau 1

mukhena sāketakapatrapāṇḍunā kṛśāṃgayaṣṭiḥ parimeyabhūṣaṇā

thitālpatārābharaṇeṃdrumaṃḍalāṃ prabhātakalpāṃ rajanīṃ vyaḍambayat 2

śarīrasādādaśamagrabhūṣaṇā mukhena sā lakṣatalodhrarapāṃḍunā

tanuprakāśena viceya tārakā prabhātakalpā śaśineva śarvarī 3 (fol. 1v1–4)

End

śaśinam upagateyaṃ kaumudīmeghamuktaṃ

jalanidhimanurūpaṃ janhu (!) kanyāvatīrṇā ||

iti samaguṇayogaprītayas tatra paurāḥ

śravaṇakaṭunṛpāṇām ekavākyaṃ vibavruḥ (!) ||

pramuditavarapakṣam eka tas tat kṣitipatimaṇḍalam anyato vitānam ||

uṣaśikhara iva praphullapadmaṃ kumudavana pratipannanidram āsīt || ❁ || (!)

(fol. 7v1–4)

Colophon

|| iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau ṣaṣṭhaḥ sargāḥ samāptim ahāstaḥ(!) || || śrīrāmāya namaḥ || śrīsadāśivāya (!) vande || śrīlakṣmyā prītostu (!) || śrīviṣṇor śaraṇam ahaṃ gāmiṣyāmi (!) || śrīr astu || śubham astu || ❁ ❁ ❁ (fol. 7v3–7)

Microfilm Details

Reel No. A 397/18

Date of Filming 17-7-(19)72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-10-2003

Bibliography